आदित्य हृदय स्तोत्र – Aditya Hridaya Stotra in Hindi

Aditya Hridaya Stotra in Hindi

Aditya Hridaya Stotra in Hindi Pdf Downloads for free by using directly downloading the link that is provided at the BEGINNING of the article.

Aditya Hridaya Stotra in Hindi
Aditya Hridaya Stotra in Hindi

But first, I will provide you with Aditya Hridaya Stotra in Hindi.

DOWNLOAD

So, guys that were Aditya Hridaya Stotra in Hindi, we hope you like this. please share this page with your friends and family who want to read Aditya Hridaya Stotra in Hindi.



आदित्यहृदय स्तोत्र
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् ।
रावणं चाग्रतो दृष्टवा युद्धाय समुपस्थितम् ॥1॥

दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।
उपगम्याब्रवीद् राममगरत्यो भगवांस्तदा ॥2॥

राम राम महाबाहो श्रृणु गुह्यं सनातनम् ।
येन सर्वानरीन् वत्स समरे विजयिष्यसे ॥3॥

आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् ।
जयावहं जपं नित्यमक्षयं परमं शिवम् ॥4॥

सर्वमंगलमांगल्यं सर्वपापप्रणाशनम् ।
चिन्ताशोकप्रशमनमायुर्वधैनमुत्तमम् ॥5॥

रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् ।
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥6॥

सर्वदेवतामको ह्येष तेजस्वी रश्मिभावनः ।
एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः ॥7॥

एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः ।
महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ॥8॥

पितरो वसवः साध्या अश्विनौ मरुतो मनुः ।
वायुर्वन्हिः प्रजाः प्राण ऋतुकर्ता प्रभाकरः ॥9॥

आदित्यः सविता सूर्यः खगः पूषा गर्भास्तिमान् ।
सुवर्णसदृशो भानुहिरण्यरेता दिवाकरः ॥10॥

हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् ।
तिमिरोन्मथनः शम्भूस्त्ष्टा मार्तण्डकोंऽशुमान् ॥11॥

हिरण्यगर्भः शिशिरस्तपनोऽहरकरो रविः ।
अग्निगर्भोऽदितेः पुत्रः शंखः शिशिरनाशनः ॥12॥

व्योमनाथस्तमोभेदी ऋम्यजुःसामपारगः ।
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवंगमः ॥13॥

आतपी मण्डली मृत्युः पिंगलः सर्वतापनः ।
कविर्विश्वो महातेजा रक्तः सर्वभवोदभवः ॥14॥

नक्षत्रग्रहताराणामधिपो विश्वभावनः ।
तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते ॥15॥

नमः पूर्वाय गिरये पश्चिमायाद्रये नमः ।
ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥16॥

जयाय जयभद्राय हर्यश्वाय नमो नमः ।
नमो नमः सहस्रांशो आदित्याय नमो नमः ॥17॥

नम उग्राय वीराय सारंगाय नमो नमः ।
नमः पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ॥18॥

ब्रह्मेशानाच्युतेशाय सूरायदित्यवर्चसे ।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥19॥

तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने ।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥20॥

तप्तचामीकराभाय हस्ये विश्वकर्मणे ।
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥21॥

नाशयत्येष वै भूतं तमेव सृजति प्रभुः ।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥22॥

एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।
एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥23 ॥

देवाश्च क्रतवश्चैव क्रतूनां फलमेव च ।
यानि कृत्यानि लोकेषु सर्वेषु परमप्रभुः ॥24॥

एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।
कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव ॥25॥

पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् ।
एतत् त्रिगुणितं जप्तवा युद्धेषु विजयिष्ति ॥26॥

अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि ।
एवमुक्त्वा ततोऽगस्त्यो जगाम स यथागतम् ॥27॥

एतच्छ्रुत्वा महातेजा, नष्टशोकोऽभवत् तदा ।
धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥28॥

आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान् ।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥29॥

रावणं प्रेक्ष्य हृष्टात्मा जयार्थे समुपागमत् ।
सर्वयत्नेन महता वृतस्तस्य वधेऽभवत् ॥30॥

अथ रविरवदन्निरीक्ष्य रामं मुदितनाः परमं प्रहृष्यमाणः ।
निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ॥31 ॥

The regular recitation of Aditya Hriday Stotra provides unexpected advantages. Recitation of Aditya Hriday Stotra is a way to achieve an increase in job opportunities prosperity, wealth, happiness confidence, and also achievement in every task. Every wish is fulfilled. In simple terms, Aditya Hridaya-Stotra is a source of amazing success in all fields.

Aditya Hridaya Stotra was the brainchild of the sage Agastya. This sacred stotra to the Lord Surya is said to transmit power and wisdom, this stotra was chanted by Muni Agastya while Shri Ram was Lord Shri Ram was standing tired due to the war. Then, he dedicated the stotra for Shri Ram.

Popular Post

 

It is suggested to recite this mantra every morning before dawn. Its lyrics by Aditya Hriday are provided here, along with the English words of the stotra. are listed below.

Based on Valmiki Ramayana, “Aditya Hriday Stotra” was handed over to Agastya Rishi Shri Ram to win over Ravana during the war. The regular recitation of Aditya Hriday Stotra is the only answer to many of the problems that arise in life. Through its repeated recitation and the triumph over mental stress as well as heart disease and stress, the suffering of enemies and failures is possible. When you recite this stotra praying to the Sun God with sincerity, one is asked to lead the path of victory. AdityaHriday Stotra is an extremely powerful victory stotra that provides freedom from all types of sufferings, sins, and enemies. It’s beneficial to all people and increases energy, life, and prestige.

Adityahridayam is the mantra that was written in the battle the kand in Valmiki Ramayana to praise the Sun God. When Rama was facing to face in the battle against Ravana, Agastya Rishi advised Sri Rama to sing praises to God. Sun God. Aditya Hridayam is a psalm that Aditya Hridayam consists of 30 verses, and is divided into six sections.
Today the AdityaHriday Stotra is often recited to help you get promoted in work, confidence, wealth, happiness, and also achieve the success you desire in your work and fulfilling your wishes.

TAGS-
aditya hridaya stotra in hindi, aditya hridaya stotra in hindi pdf, aditya hridaya stotra lyrics in hindi, aditya hridaya stotra meaning in hindi, aditya hridaya stotra benefits in hindi, aditya hridaya stotra pdf in hindi, aditya hridaya stotra path in hindi, surya aditya hridaya stotra in hindi, shri aditya hridaya stotra in hindi, aditya hridaya stotra in hindi pdf download, aditya hridaya stotra in sanskrit and hindi pdf, aditya hridaya stotra in hindi text free download, aditya hridaya stotra meaning in hindi pdf, aditya hridaya stotra lyrics in hindi pdf, surya aditya hridaya stotra in hindi pdf, aditya hridaya stotra in hindi mp3 free download, aditya hridaya stotra in hindi lyrics, benefits of aditya hridaya stotra in hindi, aditya hridaya stotra in hindi download, aditya hridaya stotra paath in hindi, aditya hridaya stotra in hindi language, aditya hridaya stotra in hindi audio, hindi text aditya hridaya stotra in hindi, aditya hridaya stotra in hindi mp3 download, lyrics of aditya hridaya stotra in hindi, aditya hridaya stotra in hindi text, shri aditya hridaya stotra in hindi pdf free download, shri aditya hridaya stotra in hindi pdf, aditya hridaya stotra book in hindi, aditya hridaya stotra in hindi youtube, aditya hridaya stotra in hindi meaning, download aditya hridaya stotra in hindi, aditya hridaya stotra translation in hindi, aditya hridaya stotra in hindi pdf free download, benefit of aditya hridaya stotra in hindi, download aditya hridaya stotra in hindi pdf, aditya hridaya stotra in hindi free download, aditya hridaya stotra lyrics in hindi download, aditya hridaya stotra in hindi translation, aditya hridaya stotra with meaning in hindi, aditya hridaya stotra in hindi video free download, aditya hridaya stotra mantra in hindi, aditya hridaya stotra in hindi pdf free, aditya hridaya stotra ka path in hindi, free download aditya hridaya stotra in hindi text, meaning of aditya hridaya stotra in hindi, aditya hridaya stotra written in hindi

×